Declension table of asaṅkḷpta

Deva

MasculineSingularDualPlural
Nominativeasaṅkḷptaḥ asaṅkḷptau asaṅkḷptāḥ
Vocativeasaṅkḷpta asaṅkḷptau asaṅkḷptāḥ
Accusativeasaṅkḷptam asaṅkḷptau asaṅkḷptān
Instrumentalasaṅkḷptena asaṅkḷptābhyām asaṅkḷptaiḥ
Dativeasaṅkḷptāya asaṅkḷptābhyām asaṅkḷptebhyaḥ
Ablativeasaṅkḷptāt asaṅkḷptābhyām asaṅkḷptebhyaḥ
Genitiveasaṅkḷptasya asaṅkḷptayoḥ asaṅkḷptānām
Locativeasaṅkḷpte asaṅkḷptayoḥ asaṅkḷpteṣu

Compound asaṅkḷpta -

Adverb -asaṅkḷptam -asaṅkḷptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria