Declension table of ?asañjñatva

Deva

NeuterSingularDualPlural
Nominativeasañjñatvam asañjñatve asañjñatvāni
Vocativeasañjñatva asañjñatve asañjñatvāni
Accusativeasañjñatvam asañjñatve asañjñatvāni
Instrumentalasañjñatvena asañjñatvābhyām asañjñatvaiḥ
Dativeasañjñatvāya asañjñatvābhyām asañjñatvebhyaḥ
Ablativeasañjñatvāt asañjñatvābhyām asañjñatvebhyaḥ
Genitiveasañjñatvasya asañjñatvayoḥ asañjñatvānām
Locativeasañjñatve asañjñatvayoḥ asañjñatveṣu

Compound asañjñatva -

Adverb -asañjñatvam -asañjñatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria