Declension table of ?asañjñaptā

Deva

FeminineSingularDualPlural
Nominativeasañjñaptā asañjñapte asañjñaptāḥ
Vocativeasañjñapte asañjñapte asañjñaptāḥ
Accusativeasañjñaptām asañjñapte asañjñaptāḥ
Instrumentalasañjñaptayā asañjñaptābhyām asañjñaptābhiḥ
Dativeasañjñaptāyai asañjñaptābhyām asañjñaptābhyaḥ
Ablativeasañjñaptāyāḥ asañjñaptābhyām asañjñaptābhyaḥ
Genitiveasañjñaptāyāḥ asañjñaptayoḥ asañjñaptānām
Locativeasañjñaptāyām asañjñaptayoḥ asañjñaptāsu

Adverb -asañjñaptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria