Declension table of ?asañjñapta

Deva

NeuterSingularDualPlural
Nominativeasañjñaptam asañjñapte asañjñaptāni
Vocativeasañjñapta asañjñapte asañjñaptāni
Accusativeasañjñaptam asañjñapte asañjñaptāni
Instrumentalasañjñaptena asañjñaptābhyām asañjñaptaiḥ
Dativeasañjñaptāya asañjñaptābhyām asañjñaptebhyaḥ
Ablativeasañjñaptāt asañjñaptābhyām asañjñaptebhyaḥ
Genitiveasañjñaptasya asañjñaptayoḥ asañjñaptānām
Locativeasañjñapte asañjñaptayoḥ asañjñapteṣu

Compound asañjñapta -

Adverb -asañjñaptam -asañjñaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria