Declension table of ?asañjña

Deva

MasculineSingularDualPlural
Nominativeasañjñaḥ asañjñau asañjñāḥ
Vocativeasañjña asañjñau asañjñāḥ
Accusativeasañjñam asañjñau asañjñān
Instrumentalasañjñena asañjñābhyām asañjñaiḥ asañjñebhiḥ
Dativeasañjñāya asañjñābhyām asañjñebhyaḥ
Ablativeasañjñāt asañjñābhyām asañjñebhyaḥ
Genitiveasañjñasya asañjñayoḥ asañjñānām
Locativeasañjñe asañjñayoḥ asañjñeṣu

Compound asañjña -

Adverb -asañjñam -asañjñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria