Declension table of ?asaṃhitā

Deva

FeminineSingularDualPlural
Nominativeasaṃhitā asaṃhite asaṃhitāḥ
Vocativeasaṃhite asaṃhite asaṃhitāḥ
Accusativeasaṃhitām asaṃhite asaṃhitāḥ
Instrumentalasaṃhitayā asaṃhitābhyām asaṃhitābhiḥ
Dativeasaṃhitāyai asaṃhitābhyām asaṃhitābhyaḥ
Ablativeasaṃhitāyāḥ asaṃhitābhyām asaṃhitābhyaḥ
Genitiveasaṃhitāyāḥ asaṃhitayoḥ asaṃhitānām
Locativeasaṃhitāyām asaṃhitayoḥ asaṃhitāsu

Adverb -asaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria