Declension table of ?asaṃhatā

Deva

FeminineSingularDualPlural
Nominativeasaṃhatā asaṃhate asaṃhatāḥ
Vocativeasaṃhate asaṃhate asaṃhatāḥ
Accusativeasaṃhatām asaṃhate asaṃhatāḥ
Instrumentalasaṃhatayā asaṃhatābhyām asaṃhatābhiḥ
Dativeasaṃhatāyai asaṃhatābhyām asaṃhatābhyaḥ
Ablativeasaṃhatāyāḥ asaṃhatābhyām asaṃhatābhyaḥ
Genitiveasaṃhatāyāḥ asaṃhatayoḥ asaṃhatānām
Locativeasaṃhatāyām asaṃhatayoḥ asaṃhatāsu

Adverb -asaṃhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria