Declension table of asaṃhata

Deva

NeuterSingularDualPlural
Nominativeasaṃhatam asaṃhate asaṃhatāni
Vocativeasaṃhata asaṃhate asaṃhatāni
Accusativeasaṃhatam asaṃhate asaṃhatāni
Instrumentalasaṃhatena asaṃhatābhyām asaṃhataiḥ
Dativeasaṃhatāya asaṃhatābhyām asaṃhatebhyaḥ
Ablativeasaṃhatāt asaṃhatābhyām asaṃhatebhyaḥ
Genitiveasaṃhatasya asaṃhatayoḥ asaṃhatānām
Locativeasaṃhate asaṃhatayoḥ asaṃhateṣu

Compound asaṃhata -

Adverb -asaṃhatam -asaṃhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria