Declension table of ?asaṅgraha

Deva

MasculineSingularDualPlural
Nominativeasaṅgrahaḥ asaṅgrahau asaṅgrahāḥ
Vocativeasaṅgraha asaṅgrahau asaṅgrahāḥ
Accusativeasaṅgraham asaṅgrahau asaṅgrahān
Instrumentalasaṅgraheṇa asaṅgrahābhyām asaṅgrahaiḥ asaṅgrahebhiḥ
Dativeasaṅgrahāya asaṅgrahābhyām asaṅgrahebhyaḥ
Ablativeasaṅgrahāt asaṅgrahābhyām asaṅgrahebhyaḥ
Genitiveasaṅgrahasya asaṅgrahayoḥ asaṅgrahāṇām
Locativeasaṅgrahe asaṅgrahayoḥ asaṅgraheṣu

Compound asaṅgraha -

Adverb -asaṅgraham -asaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria