Declension table of ?asaṅgrāha

Deva

NeuterSingularDualPlural
Nominativeasaṅgrāham asaṅgrāhe asaṅgrāhāṇi
Vocativeasaṅgrāha asaṅgrāhe asaṅgrāhāṇi
Accusativeasaṅgrāham asaṅgrāhe asaṅgrāhāṇi
Instrumentalasaṅgrāheṇa asaṅgrāhābhyām asaṅgrāhaiḥ
Dativeasaṅgrāhāya asaṅgrāhābhyām asaṅgrāhebhyaḥ
Ablativeasaṅgrāhāt asaṅgrāhābhyām asaṅgrāhebhyaḥ
Genitiveasaṅgrāhasya asaṅgrāhayoḥ asaṅgrāhāṇām
Locativeasaṅgrāhe asaṅgrāhayoḥ asaṅgrāheṣu

Compound asaṅgrāha -

Adverb -asaṅgrāham -asaṅgrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria