Declension table of asaṅgrāha

Deva

MasculineSingularDualPlural
Nominativeasaṅgrāhaḥ asaṅgrāhau asaṅgrāhāḥ
Vocativeasaṅgrāha asaṅgrāhau asaṅgrāhāḥ
Accusativeasaṅgrāham asaṅgrāhau asaṅgrāhān
Instrumentalasaṅgrāheṇa asaṅgrāhābhyām asaṅgrāhaiḥ
Dativeasaṅgrāhāya asaṅgrāhābhyām asaṅgrāhebhyaḥ
Ablativeasaṅgrāhāt asaṅgrāhābhyām asaṅgrāhebhyaḥ
Genitiveasaṅgrāhasya asaṅgrāhayoḥ asaṅgrāhāṇām
Locativeasaṅgrāhe asaṅgrāhayoḥ asaṅgrāheṣu

Compound asaṅgrāha -

Adverb -asaṅgrāham -asaṅgrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria