Declension table of ?asaṅghaṭṭa

Deva

MasculineSingularDualPlural
Nominativeasaṅghaṭṭaḥ asaṅghaṭṭau asaṅghaṭṭāḥ
Vocativeasaṅghaṭṭa asaṅghaṭṭau asaṅghaṭṭāḥ
Accusativeasaṅghaṭṭam asaṅghaṭṭau asaṅghaṭṭān
Instrumentalasaṅghaṭṭena asaṅghaṭṭābhyām asaṅghaṭṭaiḥ asaṅghaṭṭebhiḥ
Dativeasaṅghaṭṭāya asaṅghaṭṭābhyām asaṅghaṭṭebhyaḥ
Ablativeasaṅghaṭṭāt asaṅghaṭṭābhyām asaṅghaṭṭebhyaḥ
Genitiveasaṅghaṭṭasya asaṅghaṭṭayoḥ asaṅghaṭṭānām
Locativeasaṅghaṭṭe asaṅghaṭṭayoḥ asaṅghaṭṭeṣu

Compound asaṅghaṭṭa -

Adverb -asaṅghaṭṭam -asaṅghaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria