Declension table of ?asaṅgati

Deva

FeminineSingularDualPlural
Nominativeasaṅgatiḥ asaṅgatī asaṅgatayaḥ
Vocativeasaṅgate asaṅgatī asaṅgatayaḥ
Accusativeasaṅgatim asaṅgatī asaṅgatīḥ
Instrumentalasaṅgatyā asaṅgatibhyām asaṅgatibhiḥ
Dativeasaṅgatyai asaṅgataye asaṅgatibhyām asaṅgatibhyaḥ
Ablativeasaṅgatyāḥ asaṅgateḥ asaṅgatibhyām asaṅgatibhyaḥ
Genitiveasaṅgatyāḥ asaṅgateḥ asaṅgatyoḥ asaṅgatīnām
Locativeasaṅgatyām asaṅgatau asaṅgatyoḥ asaṅgatiṣu

Compound asaṅgati -

Adverb -asaṅgati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria