Declension table of ?asaṅgama

Deva

MasculineSingularDualPlural
Nominativeasaṅgamaḥ asaṅgamau asaṅgamāḥ
Vocativeasaṅgama asaṅgamau asaṅgamāḥ
Accusativeasaṅgamam asaṅgamau asaṅgamān
Instrumentalasaṅgamena asaṅgamābhyām asaṅgamaiḥ asaṅgamebhiḥ
Dativeasaṅgamāya asaṅgamābhyām asaṅgamebhyaḥ
Ablativeasaṅgamāt asaṅgamābhyām asaṅgamebhyaḥ
Genitiveasaṅgamasya asaṅgamayoḥ asaṅgamānām
Locativeasaṅgame asaṅgamayoḥ asaṅgameṣu

Compound asaṅgama -

Adverb -asaṅgamam -asaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria