Declension table of asandigdha

Deva

NeuterSingularDualPlural
Nominativeasandigdham asandigdhe asandigdhāni
Vocativeasandigdha asandigdhe asandigdhāni
Accusativeasandigdham asandigdhe asandigdhāni
Instrumentalasandigdhena asandigdhābhyām asandigdhaiḥ
Dativeasandigdhāya asandigdhābhyām asandigdhebhyaḥ
Ablativeasandigdhāt asandigdhābhyām asandigdhebhyaḥ
Genitiveasandigdhasya asandigdhayoḥ asandigdhānām
Locativeasandigdhe asandigdhayoḥ asandigdheṣu

Compound asandigdha -

Adverb -asandigdham -asandigdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria