Declension table of ?asandhita

Deva

NeuterSingularDualPlural
Nominativeasandhitam asandhite asandhitāni
Vocativeasandhita asandhite asandhitāni
Accusativeasandhitam asandhite asandhitāni
Instrumentalasandhitena asandhitābhyām asandhitaiḥ
Dativeasandhitāya asandhitābhyām asandhitebhyaḥ
Ablativeasandhitāt asandhitābhyām asandhitebhyaḥ
Genitiveasandhitasya asandhitayoḥ asandhitānām
Locativeasandhite asandhitayoḥ asandhiteṣu

Compound asandhita -

Adverb -asandhitam -asandhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria