Declension table of ?asandhāna

Deva

NeuterSingularDualPlural
Nominativeasandhānam asandhāne asandhānāni
Vocativeasandhāna asandhāne asandhānāni
Accusativeasandhānam asandhāne asandhānāni
Instrumentalasandhānena asandhānābhyām asandhānaiḥ
Dativeasandhānāya asandhānābhyām asandhānebhyaḥ
Ablativeasandhānāt asandhānābhyām asandhānebhyaḥ
Genitiveasandhānasya asandhānayoḥ asandhānānām
Locativeasandhāne asandhānayoḥ asandhāneṣu

Compound asandhāna -

Adverb -asandhānam -asandhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria