Declension table of ?asandadhāna

Deva

NeuterSingularDualPlural
Nominativeasandadhānam asandadhāne asandadhānāni
Vocativeasandadhāna asandadhāne asandadhānāni
Accusativeasandadhānam asandadhāne asandadhānāni
Instrumentalasandadhānena asandadhānābhyām asandadhānaiḥ
Dativeasandadhānāya asandadhānābhyām asandadhānebhyaḥ
Ablativeasandadhānāt asandadhānābhyām asandadhānebhyaḥ
Genitiveasandadhānasya asandadhānayoḥ asandadhānānām
Locativeasandadhāne asandadhānayoḥ asandadhāneṣu

Compound asandadhāna -

Adverb -asandadhānam -asandadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria