Declension table of asandadhānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | asandadhānam | asandadhāne | asandadhānāni |
Vocative | asandadhāna | asandadhāne | asandadhānāni |
Accusative | asandadhānam | asandadhāne | asandadhānāni |
Instrumental | asandadhānena | asandadhānābhyām | asandadhānaiḥ |
Dative | asandadhānāya | asandadhānābhyām | asandadhānebhyaḥ |
Ablative | asandadhānāt | asandadhānābhyām | asandadhānebhyaḥ |
Genitive | asandadhānasya | asandadhānayoḥ | asandadhānānām |
Locative | asandadhāne | asandadhānayoḥ | asandadhāneṣu |