Declension table of ?asandṛśya

Deva

NeuterSingularDualPlural
Nominativeasandṛśyam asandṛśye asandṛśyāni
Vocativeasandṛśya asandṛśye asandṛśyāni
Accusativeasandṛśyam asandṛśye asandṛśyāni
Instrumentalasandṛśyena asandṛśyābhyām asandṛśyaiḥ
Dativeasandṛśyāya asandṛśyābhyām asandṛśyebhyaḥ
Ablativeasandṛśyāt asandṛśyābhyām asandṛśyebhyaḥ
Genitiveasandṛśyasya asandṛśyayoḥ asandṛśyānām
Locativeasandṛśye asandṛśyayoḥ asandṛśyeṣu

Compound asandṛśya -

Adverb -asandṛśyam -asandṛśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria