Declension table of ?asandṛśya

Deva

MasculineSingularDualPlural
Nominativeasandṛśyaḥ asandṛśyau asandṛśyāḥ
Vocativeasandṛśya asandṛśyau asandṛśyāḥ
Accusativeasandṛśyam asandṛśyau asandṛśyān
Instrumentalasandṛśyena asandṛśyābhyām asandṛśyaiḥ asandṛśyebhiḥ
Dativeasandṛśyāya asandṛśyābhyām asandṛśyebhyaḥ
Ablativeasandṛśyāt asandṛśyābhyām asandṛśyebhyaḥ
Genitiveasandṛśyasya asandṛśyayoḥ asandṛśyānām
Locativeasandṛśye asandṛśyayoḥ asandṛśyeṣu

Compound asandṛśya -

Adverb -asandṛśyam -asandṛśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria