Declension table of ?asañcayavat

Deva

NeuterSingularDualPlural
Nominativeasañcayavat asañcayavantī asañcayavatī asañcayavanti
Vocativeasañcayavat asañcayavantī asañcayavatī asañcayavanti
Accusativeasañcayavat asañcayavantī asañcayavatī asañcayavanti
Instrumentalasañcayavatā asañcayavadbhyām asañcayavadbhiḥ
Dativeasañcayavate asañcayavadbhyām asañcayavadbhyaḥ
Ablativeasañcayavataḥ asañcayavadbhyām asañcayavadbhyaḥ
Genitiveasañcayavataḥ asañcayavatoḥ asañcayavatām
Locativeasañcayavati asañcayavatoḥ asañcayavatsu

Adverb -asañcayavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria