Declension table of ?asañcayavat

Deva

MasculineSingularDualPlural
Nominativeasañcayavān asañcayavantau asañcayavantaḥ
Vocativeasañcayavan asañcayavantau asañcayavantaḥ
Accusativeasañcayavantam asañcayavantau asañcayavataḥ
Instrumentalasañcayavatā asañcayavadbhyām asañcayavadbhiḥ
Dativeasañcayavate asañcayavadbhyām asañcayavadbhyaḥ
Ablativeasañcayavataḥ asañcayavadbhyām asañcayavadbhyaḥ
Genitiveasañcayavataḥ asañcayavatoḥ asañcayavatām
Locativeasañcayavati asañcayavatoḥ asañcayavatsu

Compound asañcayavat -

Adverb -asañcayavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria