Declension table of ?asañcārya

Deva

MasculineSingularDualPlural
Nominativeasañcāryaḥ asañcāryau asañcāryāḥ
Vocativeasañcārya asañcāryau asañcāryāḥ
Accusativeasañcāryam asañcāryau asañcāryān
Instrumentalasañcāryeṇa asañcāryābhyām asañcāryaiḥ asañcāryebhiḥ
Dativeasañcāryāya asañcāryābhyām asañcāryebhyaḥ
Ablativeasañcāryāt asañcāryābhyām asañcāryebhyaḥ
Genitiveasañcāryasya asañcāryayoḥ asañcāryāṇām
Locativeasañcārye asañcāryayoḥ asañcāryeṣu

Compound asañcārya -

Adverb -asañcāryam -asañcāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria