Declension table of asambhūti

Deva

FeminineSingularDualPlural
Nominativeasambhūtiḥ asambhūtī asambhūtayaḥ
Vocativeasambhūte asambhūtī asambhūtayaḥ
Accusativeasambhūtim asambhūtī asambhūtīḥ
Instrumentalasambhūtyā asambhūtibhyām asambhūtibhiḥ
Dativeasambhūtyai asambhūtaye asambhūtibhyām asambhūtibhyaḥ
Ablativeasambhūtyāḥ asambhūteḥ asambhūtibhyām asambhūtibhyaḥ
Genitiveasambhūtyāḥ asambhūteḥ asambhūtyoḥ asambhūtīnām
Locativeasambhūtyām asambhūtau asambhūtyoḥ asambhūtiṣu

Compound asambhūti -

Adverb -asambhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria