Declension table of ?asambhrama

Deva

NeuterSingularDualPlural
Nominativeasambhramam asambhrame asambhramāṇi
Vocativeasambhrama asambhrame asambhramāṇi
Accusativeasambhramam asambhrame asambhramāṇi
Instrumentalasambhrameṇa asambhramābhyām asambhramaiḥ
Dativeasambhramāya asambhramābhyām asambhramebhyaḥ
Ablativeasambhramāt asambhramābhyām asambhramebhyaḥ
Genitiveasambhramasya asambhramayoḥ asambhramāṇām
Locativeasambhrame asambhramayoḥ asambhrameṣu

Compound asambhrama -

Adverb -asambhramam -asambhramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria