Declension table of ?asambhrama

Deva

MasculineSingularDualPlural
Nominativeasambhramaḥ asambhramau asambhramāḥ
Vocativeasambhrama asambhramau asambhramāḥ
Accusativeasambhramam asambhramau asambhramān
Instrumentalasambhrameṇa asambhramābhyām asambhramaiḥ asambhramebhiḥ
Dativeasambhramāya asambhramābhyām asambhramebhyaḥ
Ablativeasambhramāt asambhramābhyām asambhramebhyaḥ
Genitiveasambhramasya asambhramayoḥ asambhramāṇām
Locativeasambhrame asambhramayoḥ asambhrameṣu

Compound asambhrama -

Adverb -asambhramam -asambhramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria