Declension table of ?asambhojyā

Deva

FeminineSingularDualPlural
Nominativeasambhojyā asambhojye asambhojyāḥ
Vocativeasambhojye asambhojye asambhojyāḥ
Accusativeasambhojyām asambhojye asambhojyāḥ
Instrumentalasambhojyayā asambhojyābhyām asambhojyābhiḥ
Dativeasambhojyāyai asambhojyābhyām asambhojyābhyaḥ
Ablativeasambhojyāyāḥ asambhojyābhyām asambhojyābhyaḥ
Genitiveasambhojyāyāḥ asambhojyayoḥ asambhojyānām
Locativeasambhojyāyām asambhojyayoḥ asambhojyāsu

Adverb -asambhojyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria