Declension table of ?asambhojya

Deva

MasculineSingularDualPlural
Nominativeasambhojyaḥ asambhojyau asambhojyāḥ
Vocativeasambhojya asambhojyau asambhojyāḥ
Accusativeasambhojyam asambhojyau asambhojyān
Instrumentalasambhojyena asambhojyābhyām asambhojyaiḥ asambhojyebhiḥ
Dativeasambhojyāya asambhojyābhyām asambhojyebhyaḥ
Ablativeasambhojyāt asambhojyābhyām asambhojyebhyaḥ
Genitiveasambhojyasya asambhojyayoḥ asambhojyānām
Locativeasambhojye asambhojyayoḥ asambhojyeṣu

Compound asambhojya -

Adverb -asambhojyam -asambhojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria