Declension table of asambhāvitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | asambhāvitam | asambhāvite | asambhāvitāni |
Vocative | asambhāvita | asambhāvite | asambhāvitāni |
Accusative | asambhāvitam | asambhāvite | asambhāvitāni |
Instrumental | asambhāvitena | asambhāvitābhyām | asambhāvitaiḥ |
Dative | asambhāvitāya | asambhāvitābhyām | asambhāvitebhyaḥ |
Ablative | asambhāvitāt | asambhāvitābhyām | asambhāvitebhyaḥ |
Genitive | asambhāvitasya | asambhāvitayoḥ | asambhāvitānām |
Locative | asambhāvite | asambhāvitayoḥ | asambhāviteṣu |