Declension table of ?asambhāvita

Deva

NeuterSingularDualPlural
Nominativeasambhāvitam asambhāvite asambhāvitāni
Vocativeasambhāvita asambhāvite asambhāvitāni
Accusativeasambhāvitam asambhāvite asambhāvitāni
Instrumentalasambhāvitena asambhāvitābhyām asambhāvitaiḥ
Dativeasambhāvitāya asambhāvitābhyām asambhāvitebhyaḥ
Ablativeasambhāvitāt asambhāvitābhyām asambhāvitebhyaḥ
Genitiveasambhāvitasya asambhāvitayoḥ asambhāvitānām
Locativeasambhāvite asambhāvitayoḥ asambhāviteṣu

Compound asambhāvita -

Adverb -asambhāvitam -asambhāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria