Declension table of asambhāvita

Deva

MasculineSingularDualPlural
Nominativeasambhāvitaḥ asambhāvitau asambhāvitāḥ
Vocativeasambhāvita asambhāvitau asambhāvitāḥ
Accusativeasambhāvitam asambhāvitau asambhāvitān
Instrumentalasambhāvitena asambhāvitābhyām asambhāvitaiḥ
Dativeasambhāvitāya asambhāvitābhyām asambhāvitebhyaḥ
Ablativeasambhāvitāt asambhāvitābhyām asambhāvitebhyaḥ
Genitiveasambhāvitasya asambhāvitayoḥ asambhāvitānām
Locativeasambhāvite asambhāvitayoḥ asambhāviteṣu

Compound asambhāvita -

Adverb -asambhāvitam -asambhāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria