Declension table of ?asambhāvanīyā

Deva

FeminineSingularDualPlural
Nominativeasambhāvanīyā asambhāvanīye asambhāvanīyāḥ
Vocativeasambhāvanīye asambhāvanīye asambhāvanīyāḥ
Accusativeasambhāvanīyām asambhāvanīye asambhāvanīyāḥ
Instrumentalasambhāvanīyayā asambhāvanīyābhyām asambhāvanīyābhiḥ
Dativeasambhāvanīyāyai asambhāvanīyābhyām asambhāvanīyābhyaḥ
Ablativeasambhāvanīyāyāḥ asambhāvanīyābhyām asambhāvanīyābhyaḥ
Genitiveasambhāvanīyāyāḥ asambhāvanīyayoḥ asambhāvanīyānām
Locativeasambhāvanīyāyām asambhāvanīyayoḥ asambhāvanīyāsu

Adverb -asambhāvanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria