Declension table of ?asambhāvanīya

Deva

NeuterSingularDualPlural
Nominativeasambhāvanīyam asambhāvanīye asambhāvanīyāni
Vocativeasambhāvanīya asambhāvanīye asambhāvanīyāni
Accusativeasambhāvanīyam asambhāvanīye asambhāvanīyāni
Instrumentalasambhāvanīyena asambhāvanīyābhyām asambhāvanīyaiḥ
Dativeasambhāvanīyāya asambhāvanīyābhyām asambhāvanīyebhyaḥ
Ablativeasambhāvanīyāt asambhāvanīyābhyām asambhāvanīyebhyaḥ
Genitiveasambhāvanīyasya asambhāvanīyayoḥ asambhāvanīyānām
Locativeasambhāvanīye asambhāvanīyayoḥ asambhāvanīyeṣu

Compound asambhāvanīya -

Adverb -asambhāvanīyam -asambhāvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria