Declension table of asambhāvanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | asambhāvanīyam | asambhāvanīye | asambhāvanīyāni |
Vocative | asambhāvanīya | asambhāvanīye | asambhāvanīyāni |
Accusative | asambhāvanīyam | asambhāvanīye | asambhāvanīyāni |
Instrumental | asambhāvanīyena | asambhāvanīyābhyām | asambhāvanīyaiḥ |
Dative | asambhāvanīyāya | asambhāvanīyābhyām | asambhāvanīyebhyaḥ |
Ablative | asambhāvanīyāt | asambhāvanīyābhyām | asambhāvanīyebhyaḥ |
Genitive | asambhāvanīyasya | asambhāvanīyayoḥ | asambhāvanīyānām |
Locative | asambhāvanīye | asambhāvanīyayoḥ | asambhāvanīyeṣu |