Declension table of ?asambhāvanīya

Deva

MasculineSingularDualPlural
Nominativeasambhāvanīyaḥ asambhāvanīyau asambhāvanīyāḥ
Vocativeasambhāvanīya asambhāvanīyau asambhāvanīyāḥ
Accusativeasambhāvanīyam asambhāvanīyau asambhāvanīyān
Instrumentalasambhāvanīyena asambhāvanīyābhyām asambhāvanīyaiḥ asambhāvanīyebhiḥ
Dativeasambhāvanīyāya asambhāvanīyābhyām asambhāvanīyebhyaḥ
Ablativeasambhāvanīyāt asambhāvanīyābhyām asambhāvanīyebhyaḥ
Genitiveasambhāvanīyasya asambhāvanīyayoḥ asambhāvanīyānām
Locativeasambhāvanīye asambhāvanīyayoḥ asambhāvanīyeṣu

Compound asambhāvanīya -

Adverb -asambhāvanīyam -asambhāvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria