Declension table of ?asambhāṣya

Deva

MasculineSingularDualPlural
Nominativeasambhāṣyaḥ asambhāṣyau asambhāṣyāḥ
Vocativeasambhāṣya asambhāṣyau asambhāṣyāḥ
Accusativeasambhāṣyam asambhāṣyau asambhāṣyān
Instrumentalasambhāṣyeṇa asambhāṣyābhyām asambhāṣyaiḥ asambhāṣyebhiḥ
Dativeasambhāṣyāya asambhāṣyābhyām asambhāṣyebhyaḥ
Ablativeasambhāṣyāt asambhāṣyābhyām asambhāṣyebhyaḥ
Genitiveasambhāṣyasya asambhāṣyayoḥ asambhāṣyāṇām
Locativeasambhāṣye asambhāṣyayoḥ asambhāṣyeṣu

Compound asambhāṣya -

Adverb -asambhāṣyam -asambhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria