Declension table of ?asambhāṣā

Deva

FeminineSingularDualPlural
Nominativeasambhāṣā asambhāṣe asambhāṣāḥ
Vocativeasambhāṣe asambhāṣe asambhāṣāḥ
Accusativeasambhāṣām asambhāṣe asambhāṣāḥ
Instrumentalasambhāṣayā asambhāṣābhyām asambhāṣābhiḥ
Dativeasambhāṣāyai asambhāṣābhyām asambhāṣābhyaḥ
Ablativeasambhāṣāyāḥ asambhāṣābhyām asambhāṣābhyaḥ
Genitiveasambhāṣāyāḥ asambhāṣayoḥ asambhāṣāṇām
Locativeasambhāṣāyām asambhāṣayoḥ asambhāṣāsu

Adverb -asambhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria