Declension table of asambaddha

Deva

NeuterSingularDualPlural
Nominativeasambaddham asambaddhe asambaddhāni
Vocativeasambaddha asambaddhe asambaddhāni
Accusativeasambaddham asambaddhe asambaddhāni
Instrumentalasambaddhena asambaddhābhyām asambaddhaiḥ
Dativeasambaddhāya asambaddhābhyām asambaddhebhyaḥ
Ablativeasambaddhāt asambaddhābhyām asambaddhebhyaḥ
Genitiveasambaddhasya asambaddhayoḥ asambaddhānām
Locativeasambaddhe asambaddhayoḥ asambaddheṣu

Compound asambaddha -

Adverb -asambaddham -asambaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria