Declension table of ?asambādhā

Deva

FeminineSingularDualPlural
Nominativeasambādhā asambādhe asambādhāḥ
Vocativeasambādhe asambādhe asambādhāḥ
Accusativeasambādhām asambādhe asambādhāḥ
Instrumentalasambādhayā asambādhābhyām asambādhābhiḥ
Dativeasambādhāyai asambādhābhyām asambādhābhyaḥ
Ablativeasambādhāyāḥ asambādhābhyām asambādhābhyaḥ
Genitiveasambādhāyāḥ asambādhayoḥ asambādhānām
Locativeasambādhāyām asambādhayoḥ asambādhāsu

Adverb -asambādham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria