Declension table of ?asambādha

Deva

NeuterSingularDualPlural
Nominativeasambādham asambādhe asambādhāni
Vocativeasambādha asambādhe asambādhāni
Accusativeasambādham asambādhe asambādhāni
Instrumentalasambādhena asambādhābhyām asambādhaiḥ
Dativeasambādhāya asambādhābhyām asambādhebhyaḥ
Ablativeasambādhāt asambādhābhyām asambādhebhyaḥ
Genitiveasambādhasya asambādhayoḥ asambādhānām
Locativeasambādhe asambādhayoḥ asambādheṣu

Compound asambādha -

Adverb -asambādham -asambādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria