Declension table of ?asambādha

Deva

MasculineSingularDualPlural
Nominativeasambādhaḥ asambādhau asambādhāḥ
Vocativeasambādha asambādhau asambādhāḥ
Accusativeasambādham asambādhau asambādhān
Instrumentalasambādhena asambādhābhyām asambādhaiḥ asambādhebhiḥ
Dativeasambādhāya asambādhābhyām asambādhebhyaḥ
Ablativeasambādhāt asambādhābhyām asambādhebhyaḥ
Genitiveasambādhasya asambādhayoḥ asambādhānām
Locativeasambādhe asambādhayoḥ asambādheṣu

Compound asambādha -

Adverb -asambādham -asambādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria