Declension table of ?asṛpāṭī

Deva

FeminineSingularDualPlural
Nominativeasṛpāṭī asṛpāṭyau asṛpāṭyaḥ
Vocativeasṛpāṭi asṛpāṭyau asṛpāṭyaḥ
Accusativeasṛpāṭīm asṛpāṭyau asṛpāṭīḥ
Instrumentalasṛpāṭyā asṛpāṭībhyām asṛpāṭībhiḥ
Dativeasṛpāṭyai asṛpāṭībhyām asṛpāṭībhyaḥ
Ablativeasṛpāṭyāḥ asṛpāṭībhyām asṛpāṭībhyaḥ
Genitiveasṛpāṭyāḥ asṛpāṭyoḥ asṛpāṭīnām
Locativeasṛpāṭyām asṛpāṭyoḥ asṛpāṭīṣu

Compound asṛpāṭi - asṛpāṭī -

Adverb -asṛpāṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria