Declension table of ?asṛksrāva

Deva

NeuterSingularDualPlural
Nominativeasṛksrāvam asṛksrāve asṛksrāvāṇi
Vocativeasṛksrāva asṛksrāve asṛksrāvāṇi
Accusativeasṛksrāvam asṛksrāve asṛksrāvāṇi
Instrumentalasṛksrāveṇa asṛksrāvābhyām asṛksrāvaiḥ
Dativeasṛksrāvāya asṛksrāvābhyām asṛksrāvebhyaḥ
Ablativeasṛksrāvāt asṛksrāvābhyām asṛksrāvebhyaḥ
Genitiveasṛksrāvasya asṛksrāvayoḥ asṛksrāvāṇām
Locativeasṛksrāve asṛksrāvayoḥ asṛksrāveṣu

Compound asṛksrāva -

Adverb -asṛksrāvam -asṛksrāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria