Declension table of ?asṛkpāvan

Deva

NeuterSingularDualPlural
Nominativeasṛkpāva asṛkpāvṇī asṛkpāvaṇī asṛkpāvāṇi
Vocativeasṛkpāvan asṛkpāva asṛkpāvṇī asṛkpāvaṇī asṛkpāvāṇi
Accusativeasṛkpāva asṛkpāvṇī asṛkpāvaṇī asṛkpāvāṇi
Instrumentalasṛkpāvṇā asṛkpāvabhyām asṛkpāvabhiḥ
Dativeasṛkpāvṇe asṛkpāvabhyām asṛkpāvabhyaḥ
Ablativeasṛkpāvṇaḥ asṛkpāvabhyām asṛkpāvabhyaḥ
Genitiveasṛkpāvṇaḥ asṛkpāvṇoḥ asṛkpāvṇām
Locativeasṛkpāvṇi asṛkpāvaṇi asṛkpāvṇoḥ asṛkpāvasu

Compound asṛkpāva -

Adverb -asṛkpāva -asṛkpāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria