Declension table of ?asṛkpāvan

Deva

MasculineSingularDualPlural
Nominativeasṛkpāvā asṛkpāvāṇau asṛkpāvāṇaḥ
Vocativeasṛkpāvan asṛkpāvāṇau asṛkpāvāṇaḥ
Accusativeasṛkpāvāṇam asṛkpāvāṇau asṛkpāvṇaḥ
Instrumentalasṛkpāvṇā asṛkpāvabhyām asṛkpāvabhiḥ
Dativeasṛkpāvṇe asṛkpāvabhyām asṛkpāvabhyaḥ
Ablativeasṛkpāvṇaḥ asṛkpāvabhyām asṛkpāvabhyaḥ
Genitiveasṛkpāvṇaḥ asṛkpāvṇoḥ asṛkpāvṇām
Locativeasṛkpāvṇi asṛkpāvaṇi asṛkpāvṇoḥ asṛkpāvasu

Compound asṛkpāva -

Adverb -asṛkpāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria