Declension table of ?asṛgbhājanā

Deva

FeminineSingularDualPlural
Nominativeasṛgbhājanā asṛgbhājane asṛgbhājanāḥ
Vocativeasṛgbhājane asṛgbhājane asṛgbhājanāḥ
Accusativeasṛgbhājanām asṛgbhājane asṛgbhājanāḥ
Instrumentalasṛgbhājanayā asṛgbhājanābhyām asṛgbhājanābhiḥ
Dativeasṛgbhājanāyai asṛgbhājanābhyām asṛgbhājanābhyaḥ
Ablativeasṛgbhājanāyāḥ asṛgbhājanābhyām asṛgbhājanābhyaḥ
Genitiveasṛgbhājanāyāḥ asṛgbhājanayoḥ asṛgbhājanānām
Locativeasṛgbhājanāyām asṛgbhājanayoḥ asṛgbhājanāsu

Adverb -asṛgbhājanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria