Declension table of ?asṛgbhājana

Deva

NeuterSingularDualPlural
Nominativeasṛgbhājanam asṛgbhājane asṛgbhājanāni
Vocativeasṛgbhājana asṛgbhājane asṛgbhājanāni
Accusativeasṛgbhājanam asṛgbhājane asṛgbhājanāni
Instrumentalasṛgbhājanena asṛgbhājanābhyām asṛgbhājanaiḥ
Dativeasṛgbhājanāya asṛgbhājanābhyām asṛgbhājanebhyaḥ
Ablativeasṛgbhājanāt asṛgbhājanābhyām asṛgbhājanebhyaḥ
Genitiveasṛgbhājanasya asṛgbhājanayoḥ asṛgbhājanānām
Locativeasṛgbhājane asṛgbhājanayoḥ asṛgbhājaneṣu

Compound asṛgbhājana -

Adverb -asṛgbhājanam -asṛgbhājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria