Declension table of ?asṛṅmiśrā

Deva

FeminineSingularDualPlural
Nominativeasṛṅmiśrā asṛṅmiśre asṛṅmiśrāḥ
Vocativeasṛṅmiśre asṛṅmiśre asṛṅmiśrāḥ
Accusativeasṛṅmiśrām asṛṅmiśre asṛṅmiśrāḥ
Instrumentalasṛṅmiśrayā asṛṅmiśrābhyām asṛṅmiśrābhiḥ
Dativeasṛṅmiśrāyai asṛṅmiśrābhyām asṛṅmiśrābhyaḥ
Ablativeasṛṅmiśrāyāḥ asṛṅmiśrābhyām asṛṅmiśrābhyaḥ
Genitiveasṛṅmiśrāyāḥ asṛṅmiśrayoḥ asṛṅmiśrāṇām
Locativeasṛṅmiśrāyām asṛṅmiśrayoḥ asṛṅmiśrāsu

Adverb -asṛṅmiśram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria