Declension table of ?asṛṅmiśra

Deva

MasculineSingularDualPlural
Nominativeasṛṅmiśraḥ asṛṅmiśrau asṛṅmiśrāḥ
Vocativeasṛṅmiśra asṛṅmiśrau asṛṅmiśrāḥ
Accusativeasṛṅmiśram asṛṅmiśrau asṛṅmiśrān
Instrumentalasṛṅmiśreṇa asṛṅmiśrābhyām asṛṅmiśraiḥ asṛṅmiśrebhiḥ
Dativeasṛṅmiśrāya asṛṅmiśrābhyām asṛṅmiśrebhyaḥ
Ablativeasṛṅmiśrāt asṛṅmiśrābhyām asṛṅmiśrebhyaḥ
Genitiveasṛṅmiśrasya asṛṅmiśrayoḥ asṛṅmiśrāṇām
Locativeasṛṅmiśre asṛṅmiśrayoḥ asṛṅmiśreṣu

Compound asṛṅmiśra -

Adverb -asṛṅmiśram -asṛṅmiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria