Declension table of ?asṛṅmayī

Deva

FeminineSingularDualPlural
Nominativeasṛṅmayī asṛṅmayyau asṛṅmayyaḥ
Vocativeasṛṅmayi asṛṅmayyau asṛṅmayyaḥ
Accusativeasṛṅmayīm asṛṅmayyau asṛṅmayīḥ
Instrumentalasṛṅmayyā asṛṅmayībhyām asṛṅmayībhiḥ
Dativeasṛṅmayyai asṛṅmayībhyām asṛṅmayībhyaḥ
Ablativeasṛṅmayyāḥ asṛṅmayībhyām asṛṅmayībhyaḥ
Genitiveasṛṅmayyāḥ asṛṅmayyoḥ asṛṅmayīṇām
Locativeasṛṅmayyām asṛṅmayyoḥ asṛṅmayīṣu

Compound asṛṅmayi - asṛṅmayī -

Adverb -asṛṅmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria