Declension table of ?asṛṣṭānnā

Deva

FeminineSingularDualPlural
Nominativeasṛṣṭānnā asṛṣṭānne asṛṣṭānnāḥ
Vocativeasṛṣṭānne asṛṣṭānne asṛṣṭānnāḥ
Accusativeasṛṣṭānnām asṛṣṭānne asṛṣṭānnāḥ
Instrumentalasṛṣṭānnayā asṛṣṭānnābhyām asṛṣṭānnābhiḥ
Dativeasṛṣṭānnāyai asṛṣṭānnābhyām asṛṣṭānnābhyaḥ
Ablativeasṛṣṭānnāyāḥ asṛṣṭānnābhyām asṛṣṭānnābhyaḥ
Genitiveasṛṣṭānnāyāḥ asṛṣṭānnayoḥ asṛṣṭānnānām
Locativeasṛṣṭānnāyām asṛṣṭānnayoḥ asṛṣṭānnāsu

Adverb -asṛṣṭānnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria