Declension table of ?asṛṇi

Deva

MasculineSingularDualPlural
Nominativeasṛṇiḥ asṛṇī asṛṇayaḥ
Vocativeasṛṇe asṛṇī asṛṇayaḥ
Accusativeasṛṇim asṛṇī asṛṇīn
Instrumentalasṛṇinā asṛṇibhyām asṛṇibhiḥ
Dativeasṛṇaye asṛṇibhyām asṛṇibhyaḥ
Ablativeasṛṇeḥ asṛṇibhyām asṛṇibhyaḥ
Genitiveasṛṇeḥ asṛṇyoḥ asṛṇīnām
Locativeasṛṇau asṛṇyoḥ asṛṇiṣu

Compound asṛṇi -

Adverb -asṛṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria